Śrīkoṣa
Chapter 14

Verse 14.3

कौतुकं पूर्वतः कुर्यात् बेरस्य सकलस्य च ।
आचार्यस्य विशेषेण ऋत्विजानां तथैव च ॥ ३ ॥