Śrīkoṣa
Chapter 14

Verse 14.4

चित्रयोगे विशेषेण महाबेरैस्तथैव च ।
छायाधिवासनं कुर्यात् बिम्बाभावे तु दर्पणम् ॥ ४ ॥