Śrīkoṣa
Chapter 14

Verse 14.7

जलमध्ये प्रपां कृत्वा तीरदेशे तु मण्डपम् ।
अलङ्कृत्य वितानाद्यैः कुम्भमण्डलकुण्डकैः ॥ ७ ॥