Śrīkoṣa
Chapter 14

Verse 14.10

एवमभ्यर्चनं कृत्वा जलमध्ये निवेशयेत् ।
शयनं कल्पयित्वैवं ब्रह्मकुम्भादिकान् न्यसेत् ॥ १० ॥