Śrīkoṣa
Chapter 14

Verse 14.11

न्यासपूर्वं ततः कृत्वा मालान्नेन बलिं क्षिपेत् ।
पुण्याहवाचनं पूर्वं रक्षां कुर्यात्समन्ततः ॥ ११ ॥