Śrīkoṣa
Chapter 14

Verse 14.13

गृहार्चास्थापने काले सद्योवासं समाचरेत् ।
ततः प्रभाते विमले तीरमण्डपमानयेत् ॥ १३ ॥