Śrīkoṣa
Chapter 14

Verse 14.17

गमयेदालये देवं पूर्ववत्परिकल्पयेत् ।
मण्डपं समलङ्कृत्य पश्चिमाभिमुखं न्यसेत् ॥ १७ ॥