Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 14
Verse 14.18
Previous
Next
Original
चक्राब्जमण्डलं कृत्वा दर्शनार्थं सकुम्भकम् ।
नयनोन्मीलनार्थाय सर्वमापादयेद्बुधः ॥ १८ ॥
Previous Verse
Next Verse