Śrīkoṣa
Chapter 14

Verse 14.20

गाञ्चैव कन्यकाञ्चैव विनिवेश्य तदन्तिके ।
स्वर्णसूचीञ्चतट्टिञ्च ? रजतेन तथैव च ॥ २० ॥