Śrīkoṣa
Chapter 14

Verse 14.24

अष्टधान्यानि सर्वाणि सुवर्णपलमेव च ।
नानाविधानि पुष्पाणि फलानि विविधानि च ॥ २४ ॥