Śrīkoṣa
Chapter 14

Verse 14.25

एतद्द्रव्याणि सर्वाणि आचार्याय प्रदापयेत् ।
आच्छादनपटञ्चैव क्षौमवस्त्रं तथैव च ॥ २५ ॥