Śrīkoṣa
Chapter 14

Verse 14.29

घृतमुष्णोदकञ्चैव रत्नं चैव फलोदकम् ।
लोहजम्मार्जनञ्चैव गन्धञ्चैवाक्षतोदकम् ॥ २९ ॥