Śrīkoṣa
Chapter 14

Verse 14.34

मृदालेपं जले स्नानं दीपं नीराजनं तथा ।
गन्धालेपञ्च सेचादि वाद्यवादनमेव च ॥ ३४ ॥