Śrīkoṣa
Chapter 14

Verse 14.37

ताम्रपात्रे तथाग्राह्यं प्ठक्पात्रे विनिक्षिपेत् ।
शरावं कलशं वापि किञ्चिदुक्तमृदाश्रितम् ॥ ३७ ॥ ?