Śrīkoṣa
Chapter 14

Verse 14.46

उशीरं कोष्ठकञ्चैव कचोरं रजनी तथा ।
एलालवङ्गकञ्चैव तक्कोलं मुरमेव च ॥ ४६ ॥