Śrīkoṣa
Chapter 2

Verse 2.18

नरकाय भवन्त्येते नात्र कार्या विचारणा ।
पञ्चरात्रमिदं विप्र नारायणमुखोद्गतम् ॥ १८ ॥