Śrīkoṣa
Chapter 15

Verse 15.2

वितानैः पूर्वोक्तकुम्भैश्चिरं भागैर्मनोरमैः ।
फलैर्नानाविधैश्चैव पुष्पमाल्यैश्च शोभितम् ॥ २ ॥