Śrīkoṣa
Chapter 15

Verse 15.3

दर्भमाल्यैः परिक्षिप्तं मुक्तादामैरलङ्कृतम् ।
तस्मिन्मण्डपमध्ये तु वेदिं कुर्याद्विचक्षणः ॥ ३ ॥