Śrīkoṣa
Chapter 15

Verse 15.5

तदर्धं तण्डुलञ्चैव तदर्धं तिलमेव च ।
प्रतिवस्त्रं तथास्तीर्य तदूर्ध्वे कम्बलं न्यसेत् ॥ ५ ॥