Śrīkoṣa
Chapter 15

Verse 15.12

अष्टवह्नौ विना विप्र अन्यथा दोषकृद्भवेत् ।
चतुर्दिक्षु विशेषेण वेदान् संस्थापयेन्मुखम् ॥ १२ ॥