Śrīkoṣa
Chapter 15

Verse 15.13

ऋग्वेदं पूर्वदिग्भागे यजुर्वेदं तु दक्षिणे ।
पश्चिमे सामवेदन्तु अथर्वञ्चोत्तरे तथा ॥ १३ ॥