Śrīkoṣa
Chapter 15

Verse 15.14

एवं गुरुविधानेन पुण्याहं वाचयेद्बुधः ।
शयनन्तु समभ्यर्च्य शयने सन्निवेशयेत् ॥ १४ ॥