Śrīkoṣa
Chapter 15

Verse 15.15

द्वारादि यजनं कुर्यात् कुम्भे सम्पूजयेद्धरिम् ।
मण्डले वासुदेवन्तु बिम्बे तन्मूर्तिमर्चयेत् ॥ १५ ॥