Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 3
Verse 3.1
Previous
Next
Original
०३ आचार्यलक्षणम्
अथ तृतीयोऽध्यायः
भगवान् -
आचार्यलक्षणं वक्ष्ये समासान्मुनिपुङ्गव ।
ब्राह्मणं योनिजं शुद्धं नियतब्रह्मवादिनम् ॥ १ ॥
Previous Verse
Next Verse