Śrīkoṣa
Chapter 15

Verse 15.19

पलाशः खदिरश्चैव शम्यपामार्ग एव च ।
एतेषामप्यलाभे यु पालाशसमिधं हुवेत् ॥ १९ ॥