Śrīkoṣa
Chapter 15

Verse 15.20

समिदाज्येन चरुणा तिलैराज्यैश्च होमयेत् ।
होमान्ते तु विशेषेण चतुरन्नं निवेदयेत् ॥ २० ॥