Śrīkoṣa
Chapter 15

Verse 15.22

शिम्बान्नञ्च विशेषेण होमं स्यादष्टकुण्डके ।
न्यासहोमं ततः कृत्वा संहृतिन्यासमाचरेत् ॥ २२ ॥