Śrīkoṣa
Chapter 15

Verse 15.24

मन्त्रन्यासं ततः कृत्वा तत्त्वन्यासं समाचरेत् ।
तन्त्रन्यासं ततः कृत्वा होमं कुर्यात्पृथक् पृथक् ॥ २४ ॥