Śrīkoṣa
Chapter 16

Verse 16.2

ब्राह्मे मुहूर्ते चोत्थाय भगवन्नामकीर्तनम् ।
स्तोत्रेण तोषयेद्विद्वान् गुरुं संस्मृर्त्य साधकः ॥ २ ॥