Śrīkoṣa
Chapter 16

Verse 16.8

वाराहाय नमस्तेऽस्तु नारसिंहाय ते नमः ॥ ८ ॥