Śrīkoṣa
Chapter 16

Verse 16.9

वामनाय नमस्तेऽस्तु नमो रामत्रयाय च ।
गोविन्दाय नमस्तेऽस्तु हयग्रीवाय ते नमः ॥ ९ ॥