Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.11
Previous
Next
Original
कर्णस्थब्रह्मसूत्रं च दिवा चोदङ्मुखश्चरेत् ।
रात्रौ चेद्दक्षिणावक्त्रं तृणं भूमौ विनिक्षिपेत् ॥ ११ ॥
Previous Verse
Next Verse