Śrīkoṣa
Chapter 16

Verse 16.11

कर्णस्थब्रह्मसूत्रं च दिवा चोदङ्मुखश्चरेत् ।
रात्रौ चेद्दक्षिणावक्त्रं तृणं भूमौ विनिक्षिपेत् ॥ ११ ॥