Śrīkoṣa
Chapter 16

Verse 16.12

लेपयेद्दक्षिणं हस्तं काष्ठपर्णतृणादिभिः ।
गृहीत्वा वामहस्तेन शेफाग्रं बाह्यतश्चरेत् ॥ १२ ॥