Śrīkoṣa
Chapter 16

Verse 16.13

तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः ।
उद्धृताभिर्विशेषेण मृद्भिः प्रक्षालनं चरेत् ॥ १२ ॥