Śrīkoṣa
Chapter 16

Verse 16.15

पञ्चभिः पादशुद्धिं च आचामं तु समाचरेत् ।
त्रिःपिबेत् द्विर्मृजेच्चैवं दशाङ्गानि च संस्पृशेत् ॥ १४ ॥