Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.16
Previous
Next
Original
अङ्गुलिभिर्विशेषेण चक्षुराद्यैस्तु संस्पृशेत् ।
मृदालेपं ततः कृत्वा मृदा दिग्बन्धमाचरेत् ॥ १५ ॥
Previous Verse
Next Verse