Śrīkoṣa
Chapter 16

Verse 16.18

आपोहिष्ठादिभिर्मन्त्रैः प्रोक्षयेत्स्वशिरोपरि ।
उदकाञ्जलिं ततः कृत्वा प्रादक्षिण्यं समाचरेत् ॥ १७ ॥