Śrīkoṣa
Chapter 16

Verse 16.24

देवस्य दक्षिणे पार्श्वे आसने तु समाविशेत् ।
उदक्पूर्ववलने दक्षिणाभिमुखश्चरेत् ॥ २३ ॥