Śrīkoṣa
Chapter 16

Verse 16.25

पश्चिमद्वारके विप्र तथा कुर्याद्विचक्षणः ।
अङ्गन्यासं ततः कृत्वा छोटिकादर्शनं चरेत् ॥ २४ ॥