Śrīkoṣa
Chapter 16

Verse 16.26

प्राणायामत्रयं कृत्वा रेचकादित्रयेण च ।
पञ्चोपनिषदैर्मन्त्रै संहृतिन्यासमाचरेत् ॥ २५ ॥