Śrīkoṣa
Chapter 16

Verse 16.28

दिव्यस्थानं यथा स्थाप्य सृष्टिन्यासं समाचरेत् ।
मातृकान्यसनं कृत्वा तत्त्वन्यासं समाचरेत् ॥ २७ ॥