Śrīkoṣa
Chapter 16

Verse 16.29

महाभूतादीनां पञ्चतन्मात्राणां तथैव च ।
न्यासक्रमे विजानीयात् मनोबुद्ध्यादिपञ्चकम् ॥ २८ ॥