Śrīkoṣa
Chapter 16

Verse 16.32

ब्रह्मचारी गृहस्थश्च यतिश्चैव यथाक्रमम् ? ।
मूर्धा चक्षुर्मुखञ्चैव नाभि गुह्यं च पादुकम् ॥ ३१ ॥