Śrīkoṣa
Chapter 16

Verse 16.34

करन्यासं ततः कृत्वा सृष्टिसंहारपालनैः ।
दक्षिणादि तु वामान्तं सृष्टिन्यासं प्रकीर्तितम् ॥ ३३ ॥