Śrīkoṣa
Chapter 3

Verse 3.6

पञ्चकालक्रियायुक्तं पञ्चयज्ञसमन्वितम् ।
मुद्रामण्डलकुण्डज्ञं मण्डलार्चनतत्परम् ॥ ६ ॥