Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.1
Previous
Next
Original
१७ समाराधनविधिः
अथ सप्तदशोऽध्यायः
आराधनविधिं वक्ष्ये अवधारय साम्प्रतम् ।
भृगुः -
कैर्द्रव्यैः पूजयेद्देवमुपचारैश्च कैः प्रभो ॥ १ ॥
Previous Verse
Next Verse