Śrīkoṣa
Chapter 17

Verse 17.2

श्रीभगवान् -
दीक्षितैस्साधकैश्चैव तथैव परिचारकैः ।
स्वादूदकैश्च पुष्पैश्च गन्धैर्नानाविधैरपि ॥ २ ॥