Śrīkoṣa
Chapter 17

Verse 17.4

गीतनृत्तैश्च वाद्यैश्च स्तोत्रैश्चैव प्रदक्षिणैः ।
वाहनैश्चामरैश्चैव शङ्खकाहलनादकैः ॥ ४ ॥