Śrīkoṣa
Chapter 17

Verse 17.5

मात्राभिश्तालवृन्तैश्च स्नानैश्च कलशोदकैः ।
नीराजनैर्दीपयुक्तैरर्घ्यपाद्यादिकैस्तथा ॥ ५ ॥