Śrīkoṣa
Chapter 17

Verse 17.6

कर्पूरैश्चैव ताम्बूलैः गोदानैश्शान्तिकुम्भकैः ।
भक्ष्यैर्भोज्यैस्तथा पेयैर्लेह्यैश्चोष्यैर्महादिकैः ॥ ६ ॥